Declension table of ?viśvarūpatamā

Deva

FeminineSingularDualPlural
Nominativeviśvarūpatamā viśvarūpatame viśvarūpatamāḥ
Vocativeviśvarūpatame viśvarūpatame viśvarūpatamāḥ
Accusativeviśvarūpatamām viśvarūpatame viśvarūpatamāḥ
Instrumentalviśvarūpatamayā viśvarūpatamābhyām viśvarūpatamābhiḥ
Dativeviśvarūpatamāyai viśvarūpatamābhyām viśvarūpatamābhyaḥ
Ablativeviśvarūpatamāyāḥ viśvarūpatamābhyām viśvarūpatamābhyaḥ
Genitiveviśvarūpatamāyāḥ viśvarūpatamayoḥ viśvarūpatamānām
Locativeviśvarūpatamāyām viśvarūpatamayoḥ viśvarūpatamāsu

Adverb -viśvarūpatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria