Declension table of ?viśvarūpasamuccaya

Deva

MasculineSingularDualPlural
Nominativeviśvarūpasamuccayaḥ viśvarūpasamuccayau viśvarūpasamuccayāḥ
Vocativeviśvarūpasamuccaya viśvarūpasamuccayau viśvarūpasamuccayāḥ
Accusativeviśvarūpasamuccayam viśvarūpasamuccayau viśvarūpasamuccayān
Instrumentalviśvarūpasamuccayena viśvarūpasamuccayābhyām viśvarūpasamuccayaiḥ viśvarūpasamuccayebhiḥ
Dativeviśvarūpasamuccayāya viśvarūpasamuccayābhyām viśvarūpasamuccayebhyaḥ
Ablativeviśvarūpasamuccayāt viśvarūpasamuccayābhyām viśvarūpasamuccayebhyaḥ
Genitiveviśvarūpasamuccayasya viśvarūpasamuccayayoḥ viśvarūpasamuccayānām
Locativeviśvarūpasamuccaye viśvarūpasamuccayayoḥ viśvarūpasamuccayeṣu

Compound viśvarūpasamuccaya -

Adverb -viśvarūpasamuccayam -viśvarūpasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria