Declension table of ?viśvarūpanibandha

Deva

MasculineSingularDualPlural
Nominativeviśvarūpanibandhaḥ viśvarūpanibandhau viśvarūpanibandhāḥ
Vocativeviśvarūpanibandha viśvarūpanibandhau viśvarūpanibandhāḥ
Accusativeviśvarūpanibandham viśvarūpanibandhau viśvarūpanibandhān
Instrumentalviśvarūpanibandhena viśvarūpanibandhābhyām viśvarūpanibandhaiḥ viśvarūpanibandhebhiḥ
Dativeviśvarūpanibandhāya viśvarūpanibandhābhyām viśvarūpanibandhebhyaḥ
Ablativeviśvarūpanibandhāt viśvarūpanibandhābhyām viśvarūpanibandhebhyaḥ
Genitiveviśvarūpanibandhasya viśvarūpanibandhayoḥ viśvarūpanibandhānām
Locativeviśvarūpanibandhe viśvarūpanibandhayoḥ viśvarūpanibandheṣu

Compound viśvarūpanibandha -

Adverb -viśvarūpanibandham -viśvarūpanibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria