Declension table of ?viśvarūpamaya

Deva

NeuterSingularDualPlural
Nominativeviśvarūpamayam viśvarūpamaye viśvarūpamayāṇi
Vocativeviśvarūpamaya viśvarūpamaye viśvarūpamayāṇi
Accusativeviśvarūpamayam viśvarūpamaye viśvarūpamayāṇi
Instrumentalviśvarūpamayeṇa viśvarūpamayābhyām viśvarūpamayaiḥ
Dativeviśvarūpamayāya viśvarūpamayābhyām viśvarūpamayebhyaḥ
Ablativeviśvarūpamayāt viśvarūpamayābhyām viśvarūpamayebhyaḥ
Genitiveviśvarūpamayasya viśvarūpamayayoḥ viśvarūpamayāṇām
Locativeviśvarūpamaye viśvarūpamayayoḥ viśvarūpamayeṣu

Compound viśvarūpamaya -

Adverb -viśvarūpamayam -viśvarūpamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria