Declension table of ?viśvaruci

Deva

MasculineSingularDualPlural
Nominativeviśvaruciḥ viśvarucī viśvarucayaḥ
Vocativeviśvaruce viśvarucī viśvarucayaḥ
Accusativeviśvarucim viśvarucī viśvarucīn
Instrumentalviśvarucinā viśvarucibhyām viśvarucibhiḥ
Dativeviśvarucaye viśvarucibhyām viśvarucibhyaḥ
Ablativeviśvaruceḥ viśvarucibhyām viśvarucibhyaḥ
Genitiveviśvaruceḥ viśvarucyoḥ viśvarucīnām
Locativeviśvarucau viśvarucyoḥ viśvaruciṣu

Compound viśvaruci -

Adverb -viśvaruci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria