Declension table of ?viśvapūjya

Deva

MasculineSingularDualPlural
Nominativeviśvapūjyaḥ viśvapūjyau viśvapūjyāḥ
Vocativeviśvapūjya viśvapūjyau viśvapūjyāḥ
Accusativeviśvapūjyam viśvapūjyau viśvapūjyān
Instrumentalviśvapūjyena viśvapūjyābhyām viśvapūjyaiḥ viśvapūjyebhiḥ
Dativeviśvapūjyāya viśvapūjyābhyām viśvapūjyebhyaḥ
Ablativeviśvapūjyāt viśvapūjyābhyām viśvapūjyebhyaḥ
Genitiveviśvapūjyasya viśvapūjyayoḥ viśvapūjyānām
Locativeviśvapūjye viśvapūjyayoḥ viśvapūjyeṣu

Compound viśvapūjya -

Adverb -viśvapūjyam -viśvapūjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria