Declension table of ?viśvapūjitā

Deva

FeminineSingularDualPlural
Nominativeviśvapūjitā viśvapūjite viśvapūjitāḥ
Vocativeviśvapūjite viśvapūjite viśvapūjitāḥ
Accusativeviśvapūjitām viśvapūjite viśvapūjitāḥ
Instrumentalviśvapūjitayā viśvapūjitābhyām viśvapūjitābhiḥ
Dativeviśvapūjitāyai viśvapūjitābhyām viśvapūjitābhyaḥ
Ablativeviśvapūjitāyāḥ viśvapūjitābhyām viśvapūjitābhyaḥ
Genitiveviśvapūjitāyāḥ viśvapūjitayoḥ viśvapūjitānām
Locativeviśvapūjitāyām viśvapūjitayoḥ viśvapūjitāsu

Adverb -viśvapūjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria