Declension table of ?viśvapūjita

Deva

MasculineSingularDualPlural
Nominativeviśvapūjitaḥ viśvapūjitau viśvapūjitāḥ
Vocativeviśvapūjita viśvapūjitau viśvapūjitāḥ
Accusativeviśvapūjitam viśvapūjitau viśvapūjitān
Instrumentalviśvapūjitena viśvapūjitābhyām viśvapūjitaiḥ viśvapūjitebhiḥ
Dativeviśvapūjitāya viśvapūjitābhyām viśvapūjitebhyaḥ
Ablativeviśvapūjitāt viśvapūjitābhyām viśvapūjitebhyaḥ
Genitiveviśvapūjitasya viśvapūjitayoḥ viśvapūjitānām
Locativeviśvapūjite viśvapūjitayoḥ viśvapūjiteṣu

Compound viśvapūjita -

Adverb -viśvapūjitam -viśvapūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria