Declension table of ?viśvapuṣ

Deva

MasculineSingularDualPlural
Nominativeviśvapuṭ viśvapuṣau viśvapuṣaḥ
Vocativeviśvapuṭ viśvapuṣau viśvapuṣaḥ
Accusativeviśvapuṣam viśvapuṣau viśvapuṣaḥ
Instrumentalviśvapuṣā viśvapuḍbhyām viśvapuḍbhiḥ
Dativeviśvapuṣe viśvapuḍbhyām viśvapuḍbhyaḥ
Ablativeviśvapuṣaḥ viśvapuḍbhyām viśvapuḍbhyaḥ
Genitiveviśvapuṣaḥ viśvapuṣoḥ viśvapuṣām
Locativeviśvapuṣi viśvapuṣoḥ viśvapuṭsu

Compound viśvapuṭ -

Adverb -viśvapuṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria