Declension table of ?viśvaprabodha

Deva

NeuterSingularDualPlural
Nominativeviśvaprabodham viśvaprabodhe viśvaprabodhāni
Vocativeviśvaprabodha viśvaprabodhe viśvaprabodhāni
Accusativeviśvaprabodham viśvaprabodhe viśvaprabodhāni
Instrumentalviśvaprabodhena viśvaprabodhābhyām viśvaprabodhaiḥ
Dativeviśvaprabodhāya viśvaprabodhābhyām viśvaprabodhebhyaḥ
Ablativeviśvaprabodhāt viśvaprabodhābhyām viśvaprabodhebhyaḥ
Genitiveviśvaprabodhasya viśvaprabodhayoḥ viśvaprabodhānām
Locativeviśvaprabodhe viśvaprabodhayoḥ viśvaprabodheṣu

Compound viśvaprabodha -

Adverb -viśvaprabodham -viśvaprabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria