Declension table of ?viśvapācaka

Deva

MasculineSingularDualPlural
Nominativeviśvapācakaḥ viśvapācakau viśvapācakāḥ
Vocativeviśvapācaka viśvapācakau viśvapācakāḥ
Accusativeviśvapācakam viśvapācakau viśvapācakān
Instrumentalviśvapācakena viśvapācakābhyām viśvapācakaiḥ viśvapācakebhiḥ
Dativeviśvapācakāya viśvapācakābhyām viśvapācakebhyaḥ
Ablativeviśvapācakāt viśvapācakābhyām viśvapācakebhyaḥ
Genitiveviśvapācakasya viśvapācakayoḥ viśvapācakānām
Locativeviśvapācake viśvapācakayoḥ viśvapācakeṣu

Compound viśvapācaka -

Adverb -viśvapācakam -viśvapācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria