Declension table of ?viśvanāthīya

Deva

NeuterSingularDualPlural
Nominativeviśvanāthīyam viśvanāthīye viśvanāthīyāni
Vocativeviśvanāthīya viśvanāthīye viśvanāthīyāni
Accusativeviśvanāthīyam viśvanāthīye viśvanāthīyāni
Instrumentalviśvanāthīyena viśvanāthīyābhyām viśvanāthīyaiḥ
Dativeviśvanāthīyāya viśvanāthīyābhyām viśvanāthīyebhyaḥ
Ablativeviśvanāthīyāt viśvanāthīyābhyām viśvanāthīyebhyaḥ
Genitiveviśvanāthīyasya viśvanāthīyayoḥ viśvanāthīyānām
Locativeviśvanāthīye viśvanāthīyayoḥ viśvanāthīyeṣu

Compound viśvanāthīya -

Adverb -viśvanāthīyam -viśvanāthīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria