Declension table of ?viśvanāthapañcānana

Deva

MasculineSingularDualPlural
Nominativeviśvanāthapañcānanaḥ viśvanāthapañcānanau viśvanāthapañcānanāḥ
Vocativeviśvanāthapañcānana viśvanāthapañcānanau viśvanāthapañcānanāḥ
Accusativeviśvanāthapañcānanam viśvanāthapañcānanau viśvanāthapañcānanān
Instrumentalviśvanāthapañcānanena viśvanāthapañcānanābhyām viśvanāthapañcānanaiḥ viśvanāthapañcānanebhiḥ
Dativeviśvanāthapañcānanāya viśvanāthapañcānanābhyām viśvanāthapañcānanebhyaḥ
Ablativeviśvanāthapañcānanāt viśvanāthapañcānanābhyām viśvanāthapañcānanebhyaḥ
Genitiveviśvanāthapañcānanasya viśvanāthapañcānanayoḥ viśvanāthapañcānanānām
Locativeviśvanāthapañcānane viśvanāthapañcānanayoḥ viśvanāthapañcānaneṣu

Compound viśvanāthapañcānana -

Adverb -viśvanāthapañcānanam -viśvanāthapañcānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria