Declension table of ?viśvanāthacaritra

Deva

NeuterSingularDualPlural
Nominativeviśvanāthacaritram viśvanāthacaritre viśvanāthacaritrāṇi
Vocativeviśvanāthacaritra viśvanāthacaritre viśvanāthacaritrāṇi
Accusativeviśvanāthacaritram viśvanāthacaritre viśvanāthacaritrāṇi
Instrumentalviśvanāthacaritreṇa viśvanāthacaritrābhyām viśvanāthacaritraiḥ
Dativeviśvanāthacaritrāya viśvanāthacaritrābhyām viśvanāthacaritrebhyaḥ
Ablativeviśvanāthacaritrāt viśvanāthacaritrābhyām viśvanāthacaritrebhyaḥ
Genitiveviśvanāthacaritrasya viśvanāthacaritrayoḥ viśvanāthacaritrāṇām
Locativeviśvanāthacaritre viśvanāthacaritrayoḥ viśvanāthacaritreṣu

Compound viśvanāthacaritra -

Adverb -viśvanāthacaritram -viśvanāthacaritrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria