Declension table of ?viśvanāman

Deva

NeuterSingularDualPlural
Nominativeviśvanāma viśvanāmnī viśvanāmāni
Vocativeviśvanāman viśvanāma viśvanāmnī viśvanāmāni
Accusativeviśvanāma viśvanāmnī viśvanāmāni
Instrumentalviśvanāmnā viśvanāmabhyām viśvanāmabhiḥ
Dativeviśvanāmne viśvanāmabhyām viśvanāmabhyaḥ
Ablativeviśvanāmnaḥ viśvanāmabhyām viśvanāmabhyaḥ
Genitiveviśvanāmnaḥ viśvanāmnoḥ viśvanāmnām
Locativeviśvanāmni viśvanāmani viśvanāmnoḥ viśvanāmasu

Compound viśvanāma -

Adverb -viśvanāma -viśvanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria