Declension table of ?viśvamohanā

Deva

FeminineSingularDualPlural
Nominativeviśvamohanā viśvamohane viśvamohanāḥ
Vocativeviśvamohane viśvamohane viśvamohanāḥ
Accusativeviśvamohanām viśvamohane viśvamohanāḥ
Instrumentalviśvamohanayā viśvamohanābhyām viśvamohanābhiḥ
Dativeviśvamohanāyai viśvamohanābhyām viśvamohanābhyaḥ
Ablativeviśvamohanāyāḥ viśvamohanābhyām viśvamohanābhyaḥ
Genitiveviśvamohanāyāḥ viśvamohanayoḥ viśvamohanānām
Locativeviśvamohanāyām viśvamohanayoḥ viśvamohanāsu

Adverb -viśvamohanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria