Declension table of ?viśvamaheśvara

Deva

MasculineSingularDualPlural
Nominativeviśvamaheśvaraḥ viśvamaheśvarau viśvamaheśvarāḥ
Vocativeviśvamaheśvara viśvamaheśvarau viśvamaheśvarāḥ
Accusativeviśvamaheśvaram viśvamaheśvarau viśvamaheśvarān
Instrumentalviśvamaheśvareṇa viśvamaheśvarābhyām viśvamaheśvaraiḥ viśvamaheśvarebhiḥ
Dativeviśvamaheśvarāya viśvamaheśvarābhyām viśvamaheśvarebhyaḥ
Ablativeviśvamaheśvarāt viśvamaheśvarābhyām viśvamaheśvarebhyaḥ
Genitiveviśvamaheśvarasya viśvamaheśvarayoḥ viśvamaheśvarāṇām
Locativeviśvamaheśvare viśvamaheśvarayoḥ viśvamaheśvareṣu

Compound viśvamaheśvara -

Adverb -viśvamaheśvaram -viśvamaheśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria