Declension table of ?viśvalocana

Deva

NeuterSingularDualPlural
Nominativeviśvalocanam viśvalocane viśvalocanāni
Vocativeviśvalocana viśvalocane viśvalocanāni
Accusativeviśvalocanam viśvalocane viśvalocanāni
Instrumentalviśvalocanena viśvalocanābhyām viśvalocanaiḥ
Dativeviśvalocanāya viśvalocanābhyām viśvalocanebhyaḥ
Ablativeviśvalocanāt viśvalocanābhyām viśvalocanebhyaḥ
Genitiveviśvalocanasya viśvalocanayoḥ viśvalocanānām
Locativeviśvalocane viśvalocanayoḥ viśvalocaneṣu

Compound viśvalocana -

Adverb -viśvalocanam -viśvalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria