Declension table of ?viśvakathā

Deva

FeminineSingularDualPlural
Nominativeviśvakathā viśvakathe viśvakathāḥ
Vocativeviśvakathe viśvakathe viśvakathāḥ
Accusativeviśvakathām viśvakathe viśvakathāḥ
Instrumentalviśvakathayā viśvakathābhyām viśvakathābhiḥ
Dativeviśvakathāyai viśvakathābhyām viśvakathābhyaḥ
Ablativeviśvakathāyāḥ viśvakathābhyām viśvakathābhyaḥ
Genitiveviśvakathāyāḥ viśvakathayoḥ viśvakathānām
Locativeviśvakathāyām viśvakathayoḥ viśvakathāsu

Adverb -viśvakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria