Declension table of ?viśvajayin

Deva

NeuterSingularDualPlural
Nominativeviśvajayi viśvajayinī viśvajayīni
Vocativeviśvajayin viśvajayi viśvajayinī viśvajayīni
Accusativeviśvajayi viśvajayinī viśvajayīni
Instrumentalviśvajayinā viśvajayibhyām viśvajayibhiḥ
Dativeviśvajayine viśvajayibhyām viśvajayibhyaḥ
Ablativeviśvajayinaḥ viśvajayibhyām viśvajayibhyaḥ
Genitiveviśvajayinaḥ viśvajayinoḥ viśvajayinām
Locativeviśvajayini viśvajayinoḥ viśvajayiṣu

Compound viśvajayi -

Adverb -viśvajayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria