Declension table of ?viśvajanya

Deva

NeuterSingularDualPlural
Nominativeviśvajanyam viśvajanye viśvajanyāni
Vocativeviśvajanya viśvajanye viśvajanyāni
Accusativeviśvajanyam viśvajanye viśvajanyāni
Instrumentalviśvajanyena viśvajanyābhyām viśvajanyaiḥ
Dativeviśvajanyāya viśvajanyābhyām viśvajanyebhyaḥ
Ablativeviśvajanyāt viśvajanyābhyām viśvajanyebhyaḥ
Genitiveviśvajanyasya viśvajanyayoḥ viśvajanyānām
Locativeviśvajanye viśvajanyayoḥ viśvajanyeṣu

Compound viśvajanya -

Adverb -viśvajanyam -viśvajanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria