Declension table of ?viśvajanya

Deva

MasculineSingularDualPlural
Nominativeviśvajanyaḥ viśvajanyau viśvajanyāḥ
Vocativeviśvajanya viśvajanyau viśvajanyāḥ
Accusativeviśvajanyam viśvajanyau viśvajanyān
Instrumentalviśvajanyena viśvajanyābhyām viśvajanyaiḥ viśvajanyebhiḥ
Dativeviśvajanyāya viśvajanyābhyām viśvajanyebhyaḥ
Ablativeviśvajanyāt viśvajanyābhyām viśvajanyebhyaḥ
Genitiveviśvajanyasya viśvajanyayoḥ viśvajanyānām
Locativeviśvajanye viśvajanyayoḥ viśvajanyeṣu

Compound viśvajanya -

Adverb -viśvajanyam -viśvajanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria