Declension table of ?viśvajanman

Deva

MasculineSingularDualPlural
Nominativeviśvajanmā viśvajanmānau viśvajanmānaḥ
Vocativeviśvajanman viśvajanmānau viśvajanmānaḥ
Accusativeviśvajanmānam viśvajanmānau viśvajanmanaḥ
Instrumentalviśvajanmanā viśvajanmabhyām viśvajanmabhiḥ
Dativeviśvajanmane viśvajanmabhyām viśvajanmabhyaḥ
Ablativeviśvajanmanaḥ viśvajanmabhyām viśvajanmabhyaḥ
Genitiveviśvajanmanaḥ viśvajanmanoḥ viśvajanmanām
Locativeviśvajanmani viśvajanmanoḥ viśvajanmasu

Compound viśvajanma -

Adverb -viśvajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria