Declension table of ?viśvajanīya

Deva

MasculineSingularDualPlural
Nominativeviśvajanīyaḥ viśvajanīyau viśvajanīyāḥ
Vocativeviśvajanīya viśvajanīyau viśvajanīyāḥ
Accusativeviśvajanīyam viśvajanīyau viśvajanīyān
Instrumentalviśvajanīyena viśvajanīyābhyām viśvajanīyaiḥ viśvajanīyebhiḥ
Dativeviśvajanīyāya viśvajanīyābhyām viśvajanīyebhyaḥ
Ablativeviśvajanīyāt viśvajanīyābhyām viśvajanīyebhyaḥ
Genitiveviśvajanīyasya viśvajanīyayoḥ viśvajanīyānām
Locativeviśvajanīye viśvajanīyayoḥ viśvajanīyeṣu

Compound viśvajanīya -

Adverb -viśvajanīyam -viśvajanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria