Declension table of ?viśvajanīnavṛtti

Deva

NeuterSingularDualPlural
Nominativeviśvajanīnavṛtti viśvajanīnavṛttinī viśvajanīnavṛttīni
Vocativeviśvajanīnavṛtti viśvajanīnavṛttinī viśvajanīnavṛttīni
Accusativeviśvajanīnavṛtti viśvajanīnavṛttinī viśvajanīnavṛttīni
Instrumentalviśvajanīnavṛttinā viśvajanīnavṛttibhyām viśvajanīnavṛttibhiḥ
Dativeviśvajanīnavṛttine viśvajanīnavṛttibhyām viśvajanīnavṛttibhyaḥ
Ablativeviśvajanīnavṛttinaḥ viśvajanīnavṛttibhyām viśvajanīnavṛttibhyaḥ
Genitiveviśvajanīnavṛttinaḥ viśvajanīnavṛttinoḥ viśvajanīnavṛttīnām
Locativeviśvajanīnavṛttini viśvajanīnavṛttinoḥ viśvajanīnavṛttiṣu

Compound viśvajanīnavṛtti -

Adverb -viśvajanīnavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria