Declension table of ?viśvagūrti

Deva

MasculineSingularDualPlural
Nominativeviśvagūrtiḥ viśvagūrtī viśvagūrtayaḥ
Vocativeviśvagūrte viśvagūrtī viśvagūrtayaḥ
Accusativeviśvagūrtim viśvagūrtī viśvagūrtīn
Instrumentalviśvagūrtinā viśvagūrtibhyām viśvagūrtibhiḥ
Dativeviśvagūrtaye viśvagūrtibhyām viśvagūrtibhyaḥ
Ablativeviśvagūrteḥ viśvagūrtibhyām viśvagūrtibhyaḥ
Genitiveviśvagūrteḥ viśvagūrtyoḥ viśvagūrtīnām
Locativeviśvagūrtau viśvagūrtyoḥ viśvagūrtiṣu

Compound viśvagūrti -

Adverb -viśvagūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria