Declension table of ?viśvagoptṛ

Deva

MasculineSingularDualPlural
Nominativeviśvagoptā viśvagoptārau viśvagoptāraḥ
Vocativeviśvagoptaḥ viśvagoptārau viśvagoptāraḥ
Accusativeviśvagoptāram viśvagoptārau viśvagoptṝn
Instrumentalviśvagoptrā viśvagoptṛbhyām viśvagoptṛbhiḥ
Dativeviśvagoptre viśvagoptṛbhyām viśvagoptṛbhyaḥ
Ablativeviśvagoptuḥ viśvagoptṛbhyām viśvagoptṛbhyaḥ
Genitiveviśvagoptuḥ viśvagoptroḥ viśvagoptṝṇām
Locativeviśvagoptari viśvagoptroḥ viśvagoptṛṣu

Compound viśvagoptṛ -

Adverb -viśvagoptṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria