Declension table of ?viśvagata

Deva

MasculineSingularDualPlural
Nominativeviśvagataḥ viśvagatau viśvagatāḥ
Vocativeviśvagata viśvagatau viśvagatāḥ
Accusativeviśvagatam viśvagatau viśvagatān
Instrumentalviśvagatena viśvagatābhyām viśvagataiḥ viśvagatebhiḥ
Dativeviśvagatāya viśvagatābhyām viśvagatebhyaḥ
Ablativeviśvagatāt viśvagatābhyām viśvagatebhyaḥ
Genitiveviśvagatasya viśvagatayoḥ viśvagatānām
Locativeviśvagate viśvagatayoḥ viśvagateṣu

Compound viśvagata -

Adverb -viśvagatam -viśvagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria