Declension table of ?viśvagandhi

Deva

MasculineSingularDualPlural
Nominativeviśvagandhiḥ viśvagandhī viśvagandhayaḥ
Vocativeviśvagandhe viśvagandhī viśvagandhayaḥ
Accusativeviśvagandhim viśvagandhī viśvagandhīn
Instrumentalviśvagandhinā viśvagandhibhyām viśvagandhibhiḥ
Dativeviśvagandhaye viśvagandhibhyām viśvagandhibhyaḥ
Ablativeviśvagandheḥ viśvagandhibhyām viśvagandhibhyaḥ
Genitiveviśvagandheḥ viśvagandhyoḥ viśvagandhīnām
Locativeviśvagandhau viśvagandhyoḥ viśvagandhiṣu

Compound viśvagandhi -

Adverb -viśvagandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria