Declension table of ?viśvadhāyas

Deva

NeuterSingularDualPlural
Nominativeviśvadhāyaḥ viśvadhāyasī viśvadhāyāṃsi
Vocativeviśvadhāyaḥ viśvadhāyasī viśvadhāyāṃsi
Accusativeviśvadhāyaḥ viśvadhāyasī viśvadhāyāṃsi
Instrumentalviśvadhāyasā viśvadhāyobhyām viśvadhāyobhiḥ
Dativeviśvadhāyase viśvadhāyobhyām viśvadhāyobhyaḥ
Ablativeviśvadhāyasaḥ viśvadhāyobhyām viśvadhāyobhyaḥ
Genitiveviśvadhāyasaḥ viśvadhāyasoḥ viśvadhāyasām
Locativeviśvadhāyasi viśvadhāyasoḥ viśvadhāyaḥsu

Compound viśvadhāyas -

Adverb -viśvadhāyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria