Declension table of ?viśvadatta

Deva

MasculineSingularDualPlural
Nominativeviśvadattaḥ viśvadattau viśvadattāḥ
Vocativeviśvadatta viśvadattau viśvadattāḥ
Accusativeviśvadattam viśvadattau viśvadattān
Instrumentalviśvadattena viśvadattābhyām viśvadattaiḥ viśvadattebhiḥ
Dativeviśvadattāya viśvadattābhyām viśvadattebhyaḥ
Ablativeviśvadattāt viśvadattābhyām viśvadattebhyaḥ
Genitiveviśvadattasya viśvadattayoḥ viśvadattānām
Locativeviśvadatte viśvadattayoḥ viśvadatteṣu

Compound viśvadatta -

Adverb -viśvadattam -viśvadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria