Declension table of ?viśvacakṣuṣā

Deva

FeminineSingularDualPlural
Nominativeviśvacakṣuṣā viśvacakṣuṣe viśvacakṣuṣāḥ
Vocativeviśvacakṣuṣe viśvacakṣuṣe viśvacakṣuṣāḥ
Accusativeviśvacakṣuṣām viśvacakṣuṣe viśvacakṣuṣāḥ
Instrumentalviśvacakṣuṣayā viśvacakṣuṣābhyām viśvacakṣuṣābhiḥ
Dativeviśvacakṣuṣāyai viśvacakṣuṣābhyām viśvacakṣuṣābhyaḥ
Ablativeviśvacakṣuṣāyāḥ viśvacakṣuṣābhyām viśvacakṣuṣābhyaḥ
Genitiveviśvacakṣuṣāyāḥ viśvacakṣuṣayoḥ viśvacakṣuṣāṇām
Locativeviśvacakṣuṣāyām viśvacakṣuṣayoḥ viśvacakṣuṣāsu

Adverb -viśvacakṣuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria