Declension table of ?viśvacakṣasā

Deva

FeminineSingularDualPlural
Nominativeviśvacakṣasā viśvacakṣase viśvacakṣasāḥ
Vocativeviśvacakṣase viśvacakṣase viśvacakṣasāḥ
Accusativeviśvacakṣasām viśvacakṣase viśvacakṣasāḥ
Instrumentalviśvacakṣasayā viśvacakṣasābhyām viśvacakṣasābhiḥ
Dativeviśvacakṣasāyai viśvacakṣasābhyām viśvacakṣasābhyaḥ
Ablativeviśvacakṣasāyāḥ viśvacakṣasābhyām viśvacakṣasābhyaḥ
Genitiveviśvacakṣasāyāḥ viśvacakṣasayoḥ viśvacakṣasānām
Locativeviśvacakṣasāyām viśvacakṣasayoḥ viśvacakṣasāsu

Adverb -viśvacakṣasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria