Declension table of ?viśvacakṣaṇā

Deva

FeminineSingularDualPlural
Nominativeviśvacakṣaṇā viśvacakṣaṇe viśvacakṣaṇāḥ
Vocativeviśvacakṣaṇe viśvacakṣaṇe viśvacakṣaṇāḥ
Accusativeviśvacakṣaṇām viśvacakṣaṇe viśvacakṣaṇāḥ
Instrumentalviśvacakṣaṇayā viśvacakṣaṇābhyām viśvacakṣaṇābhiḥ
Dativeviśvacakṣaṇāyai viśvacakṣaṇābhyām viśvacakṣaṇābhyaḥ
Ablativeviśvacakṣaṇāyāḥ viśvacakṣaṇābhyām viśvacakṣaṇābhyaḥ
Genitiveviśvacakṣaṇāyāḥ viśvacakṣaṇayoḥ viśvacakṣaṇānām
Locativeviśvacakṣaṇāyām viśvacakṣaṇayoḥ viśvacakṣaṇāsu

Adverb -viśvacakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria