Declension table of ?viśvabhūtā

Deva

FeminineSingularDualPlural
Nominativeviśvabhūtā viśvabhūte viśvabhūtāḥ
Vocativeviśvabhūte viśvabhūte viśvabhūtāḥ
Accusativeviśvabhūtām viśvabhūte viśvabhūtāḥ
Instrumentalviśvabhūtayā viśvabhūtābhyām viśvabhūtābhiḥ
Dativeviśvabhūtāyai viśvabhūtābhyām viśvabhūtābhyaḥ
Ablativeviśvabhūtāyāḥ viśvabhūtābhyām viśvabhūtābhyaḥ
Genitiveviśvabhūtāyāḥ viśvabhūtayoḥ viśvabhūtānām
Locativeviśvabhūtāyām viśvabhūtayoḥ viśvabhūtāsu

Adverb -viśvabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria