Declension table of ?viśvabhū

Deva

MasculineSingularDualPlural
Nominativeviśvabhūḥ viśvabhuvau viśvabhuvaḥ
Vocativeviśvabhūḥ viśvabhu viśvabhuvau viśvabhuvaḥ
Accusativeviśvabhuvam viśvabhuvau viśvabhuvaḥ
Instrumentalviśvabhuvā viśvabhūbhyām viśvabhūbhiḥ
Dativeviśvabhuvai viśvabhuve viśvabhūbhyām viśvabhūbhyaḥ
Ablativeviśvabhuvāḥ viśvabhuvaḥ viśvabhūbhyām viśvabhūbhyaḥ
Genitiveviśvabhuvāḥ viśvabhuvaḥ viśvabhuvoḥ viśvabhūnām viśvabhuvām
Locativeviśvabhuvi viśvabhuvām viśvabhuvoḥ viśvabhūṣu

Compound viśvabhū -

Adverb -viśvabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria