Declension table of ?viśvabhavā

Deva

FeminineSingularDualPlural
Nominativeviśvabhavā viśvabhave viśvabhavāḥ
Vocativeviśvabhave viśvabhave viśvabhavāḥ
Accusativeviśvabhavām viśvabhave viśvabhavāḥ
Instrumentalviśvabhavayā viśvabhavābhyām viśvabhavābhiḥ
Dativeviśvabhavāyai viśvabhavābhyām viśvabhavābhyaḥ
Ablativeviśvabhavāyāḥ viśvabhavābhyām viśvabhavābhyaḥ
Genitiveviśvabhavāyāḥ viśvabhavayoḥ viśvabhavānām
Locativeviśvabhavāyām viśvabhavayoḥ viśvabhavāsu

Adverb -viśvabhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria