Declension table of ?viśvabhānu_ā

Deva

FeminineSingularDualPlural
Nominativeviśvabhānu_ā viśvabhānu_e viśvabhānu_āḥ
Vocativeviśvabhānu_e viśvabhānu_e viśvabhānu_āḥ
Accusativeviśvabhānu_ām viśvabhānu_e viśvabhānu_āḥ
Instrumentalviśvabhānu_ayā viśvabhānu_ābhyām viśvabhānu_ābhiḥ
Dativeviśvabhānu_āyai viśvabhānu_ābhyām viśvabhānu_ābhyaḥ
Ablativeviśvabhānu_āyāḥ viśvabhānu_ābhyām viśvabhānu_ābhyaḥ
Genitiveviśvabhānu_āyāḥ viśvabhānu_ayoḥ viśvabhānu_ānām
Locativeviśvabhānu_āyām viśvabhānu_ayoḥ viśvabhānu_āsu

Adverb -viśvabhānu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria