Declension table of ?viśvātmakā

Deva

FeminineSingularDualPlural
Nominativeviśvātmakā viśvātmake viśvātmakāḥ
Vocativeviśvātmake viśvātmake viśvātmakāḥ
Accusativeviśvātmakām viśvātmake viśvātmakāḥ
Instrumentalviśvātmakayā viśvātmakābhyām viśvātmakābhiḥ
Dativeviśvātmakāyai viśvātmakābhyām viśvātmakābhyaḥ
Ablativeviśvātmakāyāḥ viśvātmakābhyām viśvātmakābhyaḥ
Genitiveviśvātmakāyāḥ viśvātmakayoḥ viśvātmakānām
Locativeviśvātmakāyām viśvātmakayoḥ viśvātmakāsu

Adverb -viśvātmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria