Declension table of ?viśvātithi

Deva

MasculineSingularDualPlural
Nominativeviśvātithiḥ viśvātithī viśvātithayaḥ
Vocativeviśvātithe viśvātithī viśvātithayaḥ
Accusativeviśvātithim viśvātithī viśvātithīn
Instrumentalviśvātithinā viśvātithibhyām viśvātithibhiḥ
Dativeviśvātithaye viśvātithibhyām viśvātithibhyaḥ
Ablativeviśvātitheḥ viśvātithibhyām viśvātithibhyaḥ
Genitiveviśvātitheḥ viśvātithyoḥ viśvātithīnām
Locativeviśvātithau viśvātithyoḥ viśvātithiṣu

Compound viśvātithi -

Adverb -viśvātithi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria