Declension table of ?viśvāsikatarā

Deva

FeminineSingularDualPlural
Nominativeviśvāsikatarā viśvāsikatare viśvāsikatarāḥ
Vocativeviśvāsikatare viśvāsikatare viśvāsikatarāḥ
Accusativeviśvāsikatarām viśvāsikatare viśvāsikatarāḥ
Instrumentalviśvāsikatarayā viśvāsikatarābhyām viśvāsikatarābhiḥ
Dativeviśvāsikatarāyai viśvāsikatarābhyām viśvāsikatarābhyaḥ
Ablativeviśvāsikatarāyāḥ viśvāsikatarābhyām viśvāsikatarābhyaḥ
Genitiveviśvāsikatarāyāḥ viśvāsikatarayoḥ viśvāsikatarāṇām
Locativeviśvāsikatarāyām viśvāsikatarayoḥ viśvāsikatarāsu

Adverb -viśvāsikataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria