Declension table of ?viśvāsika

Deva

MasculineSingularDualPlural
Nominativeviśvāsikaḥ viśvāsikau viśvāsikāḥ
Vocativeviśvāsika viśvāsikau viśvāsikāḥ
Accusativeviśvāsikam viśvāsikau viśvāsikān
Instrumentalviśvāsikena viśvāsikābhyām viśvāsikaiḥ viśvāsikebhiḥ
Dativeviśvāsikāya viśvāsikābhyām viśvāsikebhyaḥ
Ablativeviśvāsikāt viśvāsikābhyām viśvāsikebhyaḥ
Genitiveviśvāsikasya viśvāsikayoḥ viśvāsikānām
Locativeviśvāsike viśvāsikayoḥ viśvāsikeṣu

Compound viśvāsika -

Adverb -viśvāsikam -viśvāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria