Declension table of ?viśvāsapratipannā

Deva

FeminineSingularDualPlural
Nominativeviśvāsapratipannā viśvāsapratipanne viśvāsapratipannāḥ
Vocativeviśvāsapratipanne viśvāsapratipanne viśvāsapratipannāḥ
Accusativeviśvāsapratipannām viśvāsapratipanne viśvāsapratipannāḥ
Instrumentalviśvāsapratipannayā viśvāsapratipannābhyām viśvāsapratipannābhiḥ
Dativeviśvāsapratipannāyai viśvāsapratipannābhyām viśvāsapratipannābhyaḥ
Ablativeviśvāsapratipannāyāḥ viśvāsapratipannābhyām viśvāsapratipannābhyaḥ
Genitiveviśvāsapratipannāyāḥ viśvāsapratipannayoḥ viśvāsapratipannānām
Locativeviśvāsapratipannāyām viśvāsapratipannayoḥ viśvāsapratipannāsu

Adverb -viśvāsapratipannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria