Declension table of viśvāsaghātaka

Deva

MasculineSingularDualPlural
Nominativeviśvāsaghātakaḥ viśvāsaghātakau viśvāsaghātakāḥ
Vocativeviśvāsaghātaka viśvāsaghātakau viśvāsaghātakāḥ
Accusativeviśvāsaghātakam viśvāsaghātakau viśvāsaghātakān
Instrumentalviśvāsaghātakena viśvāsaghātakābhyām viśvāsaghātakaiḥ viśvāsaghātakebhiḥ
Dativeviśvāsaghātakāya viśvāsaghātakābhyām viśvāsaghātakebhyaḥ
Ablativeviśvāsaghātakāt viśvāsaghātakābhyām viśvāsaghātakebhyaḥ
Genitiveviśvāsaghātakasya viśvāsaghātakayoḥ viśvāsaghātakānām
Locativeviśvāsaghātake viśvāsaghātakayoḥ viśvāsaghātakeṣu

Compound viśvāsaghātaka -

Adverb -viśvāsaghātakam -viśvāsaghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria