Declension table of ?viśvāmitrapurīya

Deva

NeuterSingularDualPlural
Nominativeviśvāmitrapurīyam viśvāmitrapurīye viśvāmitrapurīyāṇi
Vocativeviśvāmitrapurīya viśvāmitrapurīye viśvāmitrapurīyāṇi
Accusativeviśvāmitrapurīyam viśvāmitrapurīye viśvāmitrapurīyāṇi
Instrumentalviśvāmitrapurīyeṇa viśvāmitrapurīyābhyām viśvāmitrapurīyaiḥ
Dativeviśvāmitrapurīyāya viśvāmitrapurīyābhyām viśvāmitrapurīyebhyaḥ
Ablativeviśvāmitrapurīyāt viśvāmitrapurīyābhyām viśvāmitrapurīyebhyaḥ
Genitiveviśvāmitrapurīyasya viśvāmitrapurīyayoḥ viśvāmitrapurīyāṇām
Locativeviśvāmitrapurīye viśvāmitrapurīyayoḥ viśvāmitrapurīyeṣu

Compound viśvāmitrapurīya -

Adverb -viśvāmitrapurīyam -viśvāmitrapurīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria