Declension table of ?viśvākṣa

Deva

NeuterSingularDualPlural
Nominativeviśvākṣam viśvākṣe viśvākṣāṇi
Vocativeviśvākṣa viśvākṣe viśvākṣāṇi
Accusativeviśvākṣam viśvākṣe viśvākṣāṇi
Instrumentalviśvākṣeṇa viśvākṣābhyām viśvākṣaiḥ
Dativeviśvākṣāya viśvākṣābhyām viśvākṣebhyaḥ
Ablativeviśvākṣāt viśvākṣābhyām viśvākṣebhyaḥ
Genitiveviśvākṣasya viśvākṣayoḥ viśvākṣāṇām
Locativeviśvākṣe viśvākṣayoḥ viśvākṣeṣu

Compound viśvākṣa -

Adverb -viśvākṣam -viśvākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria