Declension table of ?viśvāṅgyā

Deva

FeminineSingularDualPlural
Nominativeviśvāṅgyā viśvāṅgye viśvāṅgyāḥ
Vocativeviśvāṅgye viśvāṅgye viśvāṅgyāḥ
Accusativeviśvāṅgyām viśvāṅgye viśvāṅgyāḥ
Instrumentalviśvāṅgyayā viśvāṅgyābhyām viśvāṅgyābhiḥ
Dativeviśvāṅgyāyai viśvāṅgyābhyām viśvāṅgyābhyaḥ
Ablativeviśvāṅgyāyāḥ viśvāṅgyābhyām viśvāṅgyābhyaḥ
Genitiveviśvāṅgyāyāḥ viśvāṅgyayoḥ viśvāṅgyānām
Locativeviśvāṅgyāyām viśvāṅgyayoḥ viśvāṅgyāsu

Adverb -viśvāṅgyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria