Declension table of ?viśvādhāra

Deva

MasculineSingularDualPlural
Nominativeviśvādhāraḥ viśvādhārau viśvādhārāḥ
Vocativeviśvādhāra viśvādhārau viśvādhārāḥ
Accusativeviśvādhāram viśvādhārau viśvādhārān
Instrumentalviśvādhāreṇa viśvādhārābhyām viśvādhāraiḥ viśvādhārebhiḥ
Dativeviśvādhārāya viśvādhārābhyām viśvādhārebhyaḥ
Ablativeviśvādhārāt viśvādhārābhyām viśvādhārebhyaḥ
Genitiveviśvādhārasya viśvādhārayoḥ viśvādhārāṇām
Locativeviśvādhāre viśvādhārayoḥ viśvādhāreṣu

Compound viśvādhāra -

Adverb -viśvādhāram -viśvādhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria