Declension table of ?viśvācārya

Deva

MasculineSingularDualPlural
Nominativeviśvācāryaḥ viśvācāryau viśvācāryāḥ
Vocativeviśvācārya viśvācāryau viśvācāryāḥ
Accusativeviśvācāryam viśvācāryau viśvācāryān
Instrumentalviśvācāryeṇa viśvācāryābhyām viśvācāryaiḥ viśvācāryebhiḥ
Dativeviśvācāryāya viśvācāryābhyām viśvācāryebhyaḥ
Ablativeviśvācāryāt viśvācāryābhyām viśvācāryebhyaḥ
Genitiveviśvācāryasya viśvācāryayoḥ viśvācāryāṇām
Locativeviśvācārye viśvācāryayoḥ viśvācāryeṣu

Compound viśvācārya -

Adverb -viśvācāryam -viśvācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria