Declension table of ?viśvantara

Deva

NeuterSingularDualPlural
Nominativeviśvantaram viśvantare viśvantarāṇi
Vocativeviśvantara viśvantare viśvantarāṇi
Accusativeviśvantaram viśvantare viśvantarāṇi
Instrumentalviśvantareṇa viśvantarābhyām viśvantaraiḥ
Dativeviśvantarāya viśvantarābhyām viśvantarebhyaḥ
Ablativeviśvantarāt viśvantarābhyām viśvantarebhyaḥ
Genitiveviśvantarasya viśvantarayoḥ viśvantarāṇām
Locativeviśvantare viśvantarayoḥ viśvantareṣu

Compound viśvantara -

Adverb -viśvantaram -viśvantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria